TTD SAPTHAGIRI 2022 JANUARY SANSKRIT MAGAZINE DOWNLOAD | TTD eBooks Download

 TTD SAPTHAGIRI 2022 JANUARY SANSKRIT MAGAZINE DOWNLOAD

TTD SAPTHAGIRI 2022 JANUARY SANSKRIT MAGAZINE DOWNLOAD | TTD eBooks Download

Language: SANSKRIT

Year: 2022

सूर्यः भेषादिषु शिषु सवरति । एकस्मिन् राशौ एक मासमिति द्वादशसु मासेषु यदा सचरति तदा एक: संवत्सरः इति जानीमः सूर्यः वृद्धिकराशेः धनुराशिं प्रविशति यस्मिन्, वहिने धनुःसङ्क्रान्तिः इति वदन्ति तथाच धनूराशौ यावता सूर्यः चरति स एव मास: धनुर्मासः इत्युच्यते। अत्यन्तपवित्रेऽस्मिन् प्रतिनित्यं उचःकाले उत्थाय स्नानादिकं कृत्वा परमात्मनः मुद्राननिवेदनं कृत्वा ब्राह्मणेभ्यः भोजनं प्रदाय यः श्रीहरिप्रसाद भुडे सः पुरुषः दीर्घायुष्मान् उत्तमारोग्यवांश्च भवति। 'धनुर्मासे एकस्मिन् दिने कृतेन पूजनेन सहस्रवर्षात्मककाले कृतपूजनपुण्यफलं लभ्यते। जन्मजन्मान्तरेषु च वैष्णवत्वं प्राप्यते' इत्येतादृशाः धनुर्मासस्य महिमाः अग्निपुराणस्य ५१ तमे अध्याये प्रोक्ताः एव ।

रेवातीरे स्थितः राजा सत्यसन्धः बहुविधपापभाक् चेदपि धनुर्मासीयपूजाफलेन निर्वाणं प्राप इत्यपि

श्रूयते ।

एवमेव विष्णुवित्तस्य सुकुमारसुन्दरपुत्री आण्डाळ् अपि अस्मिन्नेव मासे अनन्यभक्त्या श्रीकृष्णं प्रत्यहम् एकैकेन पाशुरेण प्रपूज्य श्रीकृष्णस्वरूपिणः श्रीरङ्गनायकस्य प्रीतिपात्रा सती तस्यैक्यम् अवाप सा एव अद्यापि चूडिकुडुत्त नावियार इत्याख्यया स्वामिसन्निधो पूज्यमाना शोभते। तथा कृतं व्रतम् अद्यापि स्त्रीभिरनुष्ठीयते । अनया गोदादेव्या यानि पाशुराणि जीतानि तानि प्रतिवैष्णवदेवालयमपि प्रायः श्रूयन्ते एवा मासानां मार्गशीर्थोऽहं इति भगवद्वचनादेव मार्गशीर्षान्तर्गतस्यास्य भूयो वैशिष्ट्यं आति।

किस धनुर्माससमाप्तिकालादेव उत्तरायणकालः। तदा सूर्यस्य रथवेग: वर्धते । तेन उत्तरदिशः प्राप्यमाणहिमप्रकोपनेन अस्मान् रक्षति अयं कालः। कालेऽस्मिन् प्राणिकोटिषु जाठराग्निः यथाययं प्रकाशते इत्यतः शारीरिकतत्त्वं समीचीनं भवतीति आयुर्विज्ञानविदः भणन्ति। स एव कालः मकरसङ्क्रान्तिकालः इति महता सम्मेण अस्माभिराचर्यते पर्वरूपेण

तथाच सङ्क्रान्त्यां लक्ष्मी रङ्गवल्लीरथमारुहा प्रतिगृहं समेत्य सर्वान् सुखयतु, स्वसहोदरसदृशदृष्टिं प्रसारयतु इति तां स्वागतीकुर्मः। आध्यात्मिकचिन्तने अग्रगामिनः कृत्वा सर्वाभ्यः प्रजाभ्यः इहपरानन्दान् प्रयच्छतु इति केशवं प्रार्थयामः, भक्त्या कीर्तयामः |

                                         

 keywords:TTD Books Download ,Sanskrit Sapthagiri Book Download pdf ,Sanskrit Sathagiri Magazine , Sapthagiri Book Sanskrit Books Downloads

Comments