bhagavad gita 6th chapter 1to 12 slokas lyrics with learning audios


bhagavad gita 6th chapter 1to 12 slokas


bhagavad gita 6th chapter 1to 12 slokas


atha ṣaṣṭhōdhyāyaḥ ।



śrībhagavānuvācha ।

anāśritaḥ karmaphalaṃ kāryaṃ karma karōti yaḥ ।

sa saṃnyāsī cha yōgī cha na niragnirna chākriyaḥ ॥ 1 ॥


yaṃ saṃnyāsamiti prāhuryōgaṃ taṃ viddhi pāṇḍava ।

na hyasaṃnyastasaṅkalpō yōgī bhavati kaśchana ॥ 2 ॥


ārurukṣōrmunēryōgaṃ karma kāraṇamuchyatē ।

yōgārūḍhasya tasyaiva śamaḥ kāraṇamuchyatē ॥ 3 ॥


yadā hi nēndriyārthēṣu na karmasvanuṣajjatē ।

sarvasaṅkalpasaṃnyāsī yōgārūḍhastadōchyatē ॥ 4 ॥


uddharēdātmanātmānaṃ nātmānamavasādayēt ।

ātmaiva hyātmanō bandhurātmaiva ripurātmanaḥ ॥ 5 ॥


bandhurātmātmanastasya yēnātmaivātmanā jitaḥ ।

anātmanastu śatrutvē vartētātmaiva śatruvat ॥ 6 ॥


jitātmanaḥ praśāntasya paramātmā samāhitaḥ ।

śītōṣṇasukhaduḥkhēṣu tathā mānāpamānayōḥ ॥ 7 ॥


jñānavijñānatṛptātmā kūṭasthō vijitēndriyaḥ ।

yukta ityuchyatē yōgī samalōṣṭāśmakāñchanaḥ ॥ 8 ॥


suhṛnmitrāryudāsīnamadhyasthadvēṣyabandhuṣu ।

sādhuṣvapi cha pāpēṣu samabuddhirviśiṣyatē ॥ 9 ॥


yōgī yuñjīta satatamātmānaṃ rahasi sthitaḥ ।

ēkākī yatachittātmā nirāśīraparigrahaḥ ॥ 10 ॥


śuchau dēśē pratiṣṭhāpya sthiramāsanamātmanaḥ ।

nātyuchChritaṃ nātinīchaṃ chailājinakuśōttaram ॥ 11 ॥


tatraikāgraṃ manaḥ kṛtvā yatachittēndriyakriyāḥ ।

upaviśyāsanē yuñjyādyōgamātmaviśuddhayē ॥ 12 ॥


atha ṣaṣṭhōdhyāyaḥ ।



śrībhagavānuvācha ।

anāśritaḥ karmaphalaṃ kāryaṃ karma karōti yaḥ ।

sa saṃnyāsī cha yōgī cha na niragnirna chākriyaḥ ॥ 1 ॥


yaṃ saṃnyāsamiti prāhuryōgaṃ taṃ viddhi pāṇḍava ।

na hyasaṃnyastasaṅkalpō yōgī bhavati kaśchana ॥ 2 ॥


ārurukṣōrmunēryōgaṃ karma kāraṇamuchyatē ।

yōgārūḍhasya tasyaiva śamaḥ kāraṇamuchyatē ॥ 3 ॥


yadā hi nēndriyārthēṣu na karmasvanuṣajjatē ।

sarvasaṅkalpasaṃnyāsī yōgārūḍhastadōchyatē ॥ 4 ॥


uddharēdātmanātmānaṃ nātmānamavasādayēt ।

ātmaiva hyātmanō bandhurātmaiva ripurātmanaḥ ॥ 5 ॥


bandhurātmātmanastasya yēnātmaivātmanā jitaḥ ।

anātmanastu śatrutvē vartētātmaiva śatruvat ॥ 6 ॥


jitātmanaḥ praśāntasya paramātmā samāhitaḥ ।

śītōṣṇasukhaduḥkhēṣu tathā mānāpamānayōḥ ॥ 7 ॥


jñānavijñānatṛptātmā kūṭasthō vijitēndriyaḥ ।

yukta ityuchyatē yōgī samalōṣṭāśmakāñchanaḥ ॥ 8 ॥


suhṛnmitrāryudāsīnamadhyasthadvēṣyabandhuṣu ।

sādhuṣvapi cha pāpēṣu samabuddhirviśiṣyatē ॥ 9 ॥


yōgī yuñjīta satatamātmānaṃ rahasi sthitaḥ ।

ēkākī yatachittātmā nirāśīraparigrahaḥ ॥ 10 ॥


śuchau dēśē pratiṣṭhāpya sthiramāsanamātmanaḥ ।

nātyuchChritaṃ nātinīchaṃ chailājinakuśōttaram ॥ 11 ॥


tatraikāgraṃ manaḥ kṛtvā yatachittēndriyakriyāḥ ।

upaviśyāsanē yuñjyādyōgamātmaviśuddhayē ॥ 12 ॥

bhagavad gita 6th chapter


Click Here : Bhagavad Gita All Chapters


Comments