bhagavad gita 5th chapter 21 to 29 slokas lyrics with learning audios




bhagavad gita 5th chapter  21 to 29 slokas


 bhagavad gita 5th chapter  21 to 29 slokas


bāhyasparśēṣvasaktātmā vindatyātmani yatsukham ।

sa brahmayōgayuktātmā sukhamakṣayamaśnutē ॥ 21 ॥


yē hi saṃsparśajā bhōgā duḥkhayōnaya ēva tē ।

ādyantavantaḥ kauntēya na tēṣu ramatē budhaḥ ॥ 22 ॥


śaknōtīhaiva yaḥ sōḍhuṃ prākśarīravimōkṣaṇāt ।

kāmakrōdhōdbhavaṃ vēgaṃ sa yuktaḥ sa sukhī naraḥ ॥ 23 ॥


yōntaḥsukhōntarārāmastathāntarjyōtirēva yaḥ ।

sa yōgī brahmanirvāṇaṃ brahmabhūtōdhigachChati ॥ 24 ॥


labhantē brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ ।

Chinnadvaidhā yatātmānaḥ sarvabhūtahitē ratāḥ ॥ 25 ॥


kāmakrōdhaviyuktānāṃ yatīnāṃ yatachētasām ।

abhitō brahmanirvāṇaṃ vartatē viditātmanām ॥ 26 ॥


sparśānkṛtvā bahirbāhyāṃśchakṣuśchaivāntarē bhruvōḥ ।

prāṇāpānau samau kṛtvā nāsābhyantarachāriṇau ॥ 27 ॥


yatēndriyamanōbuddhirmunirmōkṣaparāyaṇaḥ ।

vigatēchChābhayakrōdhō yaḥ sadā mukta ēva saḥ ॥ 28 ॥


bhōktāraṃ yajñatapasāṃ sarvalōkamahēśvaram ।

suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛchChati ॥ 29 ॥



ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē


karmasaṃnyāsayōgō nāma pañchamōdhyāyaḥ ॥5 ॥

bhagavad gita 5th chapter


Click Here : Bhagavad Gita All Chapters


Comments