bhagavad gita 11th chapter 23 to33 slokas lyrics with learning audios

bhagavad gita 11th chapter 23 to33 slokas

 bhagavad gita 11th chapter 23 to33 slokas

rūpaṃ mahattē bahuvaktranētraṃ mahābāhō bahubāhūrupādam।

bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lōkāḥ pravyathitāstathāham ॥ 23 ॥


nabhaḥspṛśaṃ dīptamanēkavarṇaṃ vyāttānanaṃ dīptaviśālanētram।

dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ cha viṣṇō ॥ 24 ॥


daṃṣṭrākarālāni cha tē mukhāni dṛṣṭvaiva kālānalasaṃnibhāni।

diśō na jānē na labhē cha śarma prasīda dēvēśa jagannivāsa ॥ 25 ॥


amī cha tvāṃ dhṛtarāṣṭrasya putrāḥ sarvē sahaivāvanipālasaṅghaiḥ।

bhīṣmō drōṇaḥ sūtaputrastathāsau sahāsmadīyairapi yōdhamukhyaiḥ ॥ 26 ॥


vaktrāṇi tē tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni।

kēchidvilagnā daśanāntarēṣu sandṛśyantē chūrṇitairuttamāṅgaiḥ ॥ 27 ॥


yathā nadīnāṃ bahavōmbuvēgāḥ samudramēvābhimukhā dravanti।

tathā tavāmī naralōkavīrā viśanti vaktrāṇyabhivijvalanti ॥ 28 ॥


yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavēgāḥ।

tathaiva nāśāya viśanti lōkāstavāpi vaktrāṇi samṛddhavēgāḥ ॥ 29 ॥


lēlihyasē grasamānaḥ samantāllōkānsamagrānvadanairjvaladbhiḥ।

tējōbhirāpūrya jagatsamagraṃ bhāsastavōgrāḥ pratapanti viṣṇō ॥ 30 ॥


ākhyāhi mē kō bhavānugrarūpō namōstu tē dēvavara prasīda।

vijñātumichChāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ॥ 31 ॥



śrībhagavānuvācha ।

kālōsmi lōkakṣayakṛtpravṛddhō lōkānsamāhartumiha pravṛttaḥ।

ṛtēpi tvāṃ na bhaviṣyanti sarvē yēvasthitāḥ pratyanīkēṣu yōdhāḥ ॥ 32 ॥


tasmāttvamuttiṣṭha yaśō labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham।

mayaivaitē nihatāḥ pūrvamēva nimittamātraṃ bhava savyasāchin ॥ 33 ॥

bhagavad gita 11th chapter

Click Here : Bhagavad Gita All Chapters


Comments