bhagavad gita 11th chapter 33 to 44 slokas lyrics with learning audios

bhagavad gita 11th chapter 33 to 44 slokas

 bhagavad gita 11th chapter 33 to 44 slokas


drōṇaṃ cha bhīṣmaṃ cha jayadrathaṃ cha karṇaṃ tathānyānapi yōdhavīrān।

mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jētāsi raṇē sapatnān ॥ 34 ॥

sañjaya uvācha ।

ētachChrutvā vachanaṃ kēśavasya kṛtāñjalirvēpamānaḥ kirīṭī।

namaskṛtvā bhūya ēvāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ॥ 35 ॥



arjuna uvācha ।

sthānē hṛṣīkēśa tava prakīrtyā jagatprahṛṣyatyanurajyatē cha।

rakṣāṃsi bhītāni diśō dravanti sarvē namasyanti cha siddhasaṅghāḥ ॥ 36 ॥


kasmāchcha tē na namēranmahātmangarīyasē brahmaṇōpyādikartrē।

ananta dēvēśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat ॥ 37 ॥


tvamādidēvaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānam।

vēttāsi vēdyaṃ cha paraṃ cha dhāma tvayā tataṃ viśvamanantarūpa ॥ 38 ॥


vāyuryamōgnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaścha।

namō namastēstu sahasrakṛtvaḥ punaścha bhūyōpi namō namastē ॥ 39 ॥


namaḥ purastādatha pṛṣṭhatastē namōstu tē sarvata ēva sarva।

anantavīryāmitavikramastvaṃ sarvaṃ samāpnōṣi tatōsi sarvaḥ ॥ 40 ॥


sakhēti matvā prasabhaṃ yaduktaṃ hē kṛṣṇa hē yādava hē sakhēti।

ajānatā mahimānaṃ tavēdaṃ mayā pramādātpraṇayēna vāpi ॥ 41 ॥


yachchāvahāsārthamasatkṛtōsi vihāraśayyāsanabhōjanēṣu।

ēkōthavāpyachyuta tatsamakṣaṃ tatkṣāmayē tvāmahamapramēyam ॥ 42 ॥


pitāsi lōkasya charācharasya tvamasya pūjyaścha gururgarīyān।

na tvatsamōstyabhyadhikaḥ kutōnyō lōkatrayēpyapratimaprabhāva ॥ 43 ॥


tasmātpraṇamya praṇidhāya kāyaṃ prasādayē tvāmahamīśamīḍyam।

pitēva putrasya sakhēva sakhyuḥ priyaḥ priyāyārhasi dēva sōḍhum ॥ 44 ॥

bhagavad gita 11th chapter

Click Here : Bhagavad Gita All Chapters



Comments