bhagavad gita11th chapter 12 to 22 slokas lyrics with learning audios

bhagavad gita11th chapter  12 to 22 slokas

 bhagavad gita11th chapter  12 to 22 slokas


divi sūryasahasrasya bhavēdyugapadutthitā ।

yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ॥ 12 ॥


tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanēkadhā ।

apaśyaddēvadēvasya śarīrē pāṇḍavastadā ॥ 13 ॥


tataḥ sa vismayāviṣṭō hṛṣṭarōmā dhanañjayaḥ ।

praṇamya śirasā dēvaṃ kṛtāñjalirabhāṣata ॥ 14 ॥



arjuna uvācha ।

paśyāmi dēvāṃstava dēva dēhē sarvāṃstathā bhūtaviśēṣasaṅghān।

brahmāṇamīśaṃ kamalāsanasthamṛṣīṃścha sarvānuragāṃścha divyān ॥ 15 ॥


anēkabāhūdaravaktranētraṃ paśyāmi tvāṃ sarvatōnantarūpam।

nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśvēśvara viśvarūpa ॥ 16 ॥


kirīṭinaṃ gadinaṃ chakriṇaṃ cha tējōrāśiṃ sarvatō dīptimantam।

paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimapramēyam ॥ 17 ॥


tvamakṣaraṃ paramaṃ vēditavyaṃ tvamasya viśvasya paraṃ nidhānam।

tvamavyayaḥ śāśvatadharmagōptā sanātanastvaṃ puruṣō matō mē ॥ 18 ॥


anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanētram।

paśyāmi tvāṃ dīptahutāśavaktraṃ svatējasā viśvamidaṃ tapantam ॥ 19 ॥


dyāvāpṛthivyōridamantaraṃ hi vyāptaṃ tvayaikēna diśaścha sarvāḥ।

dṛṣṭvādbhutaṃ rūpamugraṃ tavēdaṃ lōkatrayaṃ pravyathitaṃ mahātman ॥ 20 ॥


amī hi tvāṃ surasaṅghā viśanti kēchidbhītāḥ prāñjalayō gṛṇanti।

svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ॥ 21 ॥


rudrādityā vasavō yē cha sādhyā viśvēśvinau marutaśchōṣmapāścha।

gandharvayakṣāsurasiddhasaṅghā vīkṣantē tvāṃ vismitāśchaiva sarvē ॥ 22 ॥

bhagavad gita 11th chapter

Click Here : Bhagavad Gita All Chapters



Comments