TTD SAPTHAGIRI 2022 March SANSKRIT MAGAZINE DOWNLOAD | TTD eBooks Download

 TTD SAPTHAGIRI 2022 March SANSKRIT MAGAZINE DOWNLOAD | TTD eBooks Download

TTD SAPTHAGIRI 2022 March SANSKRIT MAGAZINE DOWNLOAD | TTD eBooks Download

Language: SANSKRIT

Year: 2022

अमूल्या मातृमूर्तिः

अवन्यां केभ्योऽपीतरदेशेभ्यः राज्येभ्यः अपि स्त्रीणां समुन्नतस्थान कल्पयत्यस्माकं भारतदेशः। 'भारतमाता' इति जन्मदात्र्यै भूदेव्यै नमःसमर्पणसंस्कारः प्रायः अस्मार्क देश एवं वर्तते। या कापि अपिरिचिता नारी पुरस्तात् आगच्छति चेत्, तया सह भाषणं कर्तव्यं चेत् अम्बे! इति सम्बोधयन्ति यत्रैकत्र स एवास्माकं भारतदेशः। स च संस्कारः अत्रस्थवालस्यापि वर्तते ।

तादू शसंस्कार: ज्ञान-विज्ञान-धर्म-दर्शन-सदाचार संस्कृति-नैतिक-सामाजिक राजनैतिकप्रभृतीनां जीवनोपयोगिविषयाणां सन्निवेशः यत्र, आर्याणां सभ्यता संस्कृतिः च यानाथारीकृत्य वर्तते, सर्वदर्शनानां मूलत्वेन ये परिगाण्यन्ते तेभ्यः वेदेभ्यः एव आगतः।

ते च वेदाः अपौरुषेयाः काभिश्रित ऋषिकाभिः दृष्टः भागः शोभन्ते इति तत्रापि स्त्रीणां महत्त्वं दृश्यते। वेदे बहुत्र स्त्रीणां प्रसक्तिररित, यथा श्रीसूक्ते महालक्ष्म्याः, भूसूक्ते भूदेव्याः, नीलासूक्ते नीलादेव्याः इत्यादिरूपेण तथैव यत्र नारायणस्य स्तुतिः तत्र लक्ष्मीदेव्याः, ब्रह्मणः स्तुती सरस्वत्याः, शिवस्य स्तोत्रे पर्वातीदेव्याः इत्येवंरूपेण स्त्रीदेवतानां समावेशः दृश्यते ।

यजुर्वेद शिक्षावल्यां ततिरीयोपनिषदि वटो: उपदेशसन्दर्भ मातृदेवो भव, पितृदेवो भव, आचार्यदयों इत्यादिभागः श्रूयते तत्र सर्वस्मात् प्रथमं माता देवसमा वन्दनीया इति बोधयति उपनिषत् । भव एवमेव मैत्रेयी, गार्गीत्यादिमातृमूर्तिस्तुतयः अपि निस्संशयं सूचयन्ति मातृरूपा स्त्री वन्दनीया एवेति ।

      

sapthagri books Free Download

Sapthagiri July Books Download

Sapthagiri New  Books Download

Sapthagiri March  Books Download

Sapthagiri Aprial  Books Download

Sapthagiri  May Books Download

Sapthagiri June Books Download

More Books:

 keywords:TTD Books Download ,Sanskrit Sapthagiri Book Download pdf ,Sanskrit Sathagiri Magazine , Sapthagiri Book Sanskrit Books Downloads,ttd Sapthagiri Books pdf download,

Comments