TTD SAPTHAGIRI 2022 February SANSKRIT MAGAZINE DOWNLOAD | TTD eBooks Download

 TTD SAPTHAGIRI 2022 February SANSKRIT MAGAZINE DOWNLOAD | TTD eBooks Download

TTD SAPTHAGIRI 2022 February SANSKRIT MAGAZINE DOWNLOAD | TTD eBooks Download

Language: SANSKRIT

Year: 2022

रथारूढो

रविः

सामान्यजनाः रविं नक्षत्रत्वेन गणयन्ति। परन्तु सः ज्जोतिषशास्त्रदृष्ट्या कश्चन ग्रहः इति निर्दिश्यते। वियदीयपदार्येषु सूर्यः अत्यन्तं प्रमुखः। सूर्यस्याचारेणैव शिष्टग्रहाः चरन्ति । पा नित्यजीवनव्यवहारे अस्य प्रभावः अनन्यसाधारणः। अत एव कालपुरुषस्याङ्गत्वेन ग्रहाणां वर्णने 'कालात्मा च दिवानायः मनः कुमुदवान्धवः” इति कालपुरुषस्यात्मत्वेन वर्णितः। अतः द विना सूर्येण जीवनस्य कल्प

किश वैदिकदृष्ट्या कश्यपप्रजापत्यदित्योः पुत्रः भगवान् सूर्यः। अत एवादित्य इति की प्रसिद्धः। तस्यैव नामान्तराणि सन्ति “सूरः, सूर्यः, अर्यमा, आदित्यः, द्वादशात्मा, दिवाकरः, भास्करः" इत्यादीनि । तत्र "नित्यं सरतीति सूरः सुवति प्रेस्यति व्यपारेषु सर्वानिति सूर्यः'  इत्यादिव्युत्पत्त्या प्रत्येकं नामापि उत्कृष्टार्यगर्भितं सत् तस्य वैशिष्ट्यं ज्ञापयति। ऋग्वेदे “महासौरम् इति नाम्ना कश्चन सूर्यस्तवः श्रूयते। तस्य पठनपारायणादिना

निखिलरोगोपशमः भवतीति बुवन्ति महान्तः चुधाः "आरोग्यं भास्करादिच्छेत् श्रियमिच्छेडुताशनात्" इति उक्तिमनुसृत्य प्रस्कण्वमहर्षि" ० स्वीयत्वग्दोषनिवारणाय महासौरस्थेन “उद्यन्नयमित्रमह” इति मन्त्रेण भगवन्तं घ्यात्वा प्रपूज्य तदोषं परिहृत्य सुखेनाजीवदिति स्मृतिभिरवगम्यते खलु

शौनकमहर्षिरपि,

उद्यनयेति मन्त्रोऽयं सरप्रणाशनः। रोगना विद्या भुक्तिमुक्तिफलप्रदः

इति उक्तवान्।

'विष्णुसहस्रनामपटनेन यत् पुण्यं प्राप्यते। तत् सहसनामपठने अशक्तेः केवल "श्रीराम राम रामेति रमे रामे मनोरमे। सहस्रनाम ततुल्यं रामनाम वरानने" इति लोकपठनेन लभ्यते खलु तद्वत् महासौरपठने अशक्ताः केवलं "उद्यायमित्रमह आरोहहुत्त दिवम् हृद्रोगं मम सूर्य हरिमाणं व.

                                          

sapthagri books Free Download

Sapthagiri July Books Download

Sapthagiri New  Books Download

Sapthagiri March  Books Download

Sapthagiri Aprial  Books Download

Sapthagiri  May Books Download

Sapthagiri June Books Download

 keywords:TTD Books Download ,Sanskrit Sapthagiri Book Download pdf ,Sanskrit Sathagiri Magazine , Sapthagiri Book Sanskrit Books Downloads,ttd Sapthagiri Books pdf download,

Comments