bhagavd gita 2nd chapter 61 to 72 slokas lyrics with learning audios

 

bhagavad gita 2nd chapter  61 to 72 slokas


tāni sarvāṇi saṃyamya yukta āsīta matparaḥ ।


vaśē hi yasyēndriyāṇi tasya prajñā pratiṣṭhitā ॥ 61 ॥


dhyāyatō viṣayānpuṃsaḥ saṅgastēṣūpajāyatē ।

saṅgātsañjāyatē kāmaḥ kāmātkrōdhōbhijāyatē ॥ 62 ॥


krōdhādbhavati saṃmōhaḥ saṃmōhātsmṛtivibhramaḥ ।

smṛtibhraṃśādbuddhināśō buddhināśātpraṇaśyati ॥ 63 ॥


rāgadvēṣavimuktaistu viṣayānindriyaiścharan ।

ātmavaśyairvidhēyātmā prasādamadhigachChati ॥ 64 ॥


prasādē sarvaduḥkhānāṃ hānirasyōpajāyatē ।

prasannachētasō hyāśu buddhiḥ paryavatiṣṭhatē ॥ 65 ॥


nāsti buddhirayuktasya na chāyuktasya bhāvanā ।

na chābhāvayataḥ śāntiraśāntasya kutaḥ sukham ॥ 66 ॥


indriyāṇāṃ hi charatāṃ yanmanōnuvidhīyatē ।

tadasya harati prajñāṃ vāyurnāvamivāmbhasi ॥ 67 ॥


tasmādyasya mahābāhō nigṛhītāni sarvaśaḥ ।

indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā ॥ 68 ॥


yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī ।

yasyāṃ jāgrati bhūtāni sā niśā paśyatō munēḥ ॥ 69 ॥


āpūryamāṇamachalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat।

tadvatkāmā yaṃ praviśanti sarvē sa śāntimāpnōti na kāmakāmī ॥ 70 ॥


vihāya kāmānyaḥ sarvānpumāṃścharati niḥspṛhaḥ ।

nirmamō nirahaṅkāraḥ sa śāntimadhigachChati ॥ 71 ॥


ēṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati ।

sthitvāsyāmantakālēpi brahmanirvāṇamṛchChati ॥ 72 ॥



ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē


sāṅkhyayōgō nāma dvitīyōdhyāyaḥ ॥2 ॥

bhagavad gita 2nd chapter

Click Here : Bhagavad Gita All Chapters

Comments