bhagavad gita 14th chapter 10 to 18 solkas lyrics with learing audios

bhagavad gita 14th chapter 10 to 18 solkas



 bhagavad gita 14th chapter 10 to 18 solkas lyrics with learing audios




rajastamaśchābhibhūya sattvaṃ bhavati bhārata ।

rajaḥ sattvaṃ tamaśchaiva tamaḥ sattvaṃ rajastathā ॥ 10 ॥


sarvadvārēṣu dēhēsminprakāśa upajāyatē ।

jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ॥ 11 ॥


lōbhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā ।

rajasyētāni jāyantē vivṛddhē bharatarṣabha ॥ 12 ॥


aprakāśōpravṛttiścha pramādō mōha ēva cha ।

tamasyētāni jāyantē vivṛddhē kurunandana ॥ 13 ॥


yadā sattvē pravṛddhē tu pralayaṃ yāti dēhabhṛt ।

tadōttamavidāṃ lōkānamalānpratipadyatē ॥ 14 ॥


rajasi pralayaṃ gatvā karmasaṅgiṣu jāyatē ।

tathā pralīnastamasi mūḍhayōniṣu jāyatē ॥ 15 ॥


karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam ।

rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ॥ 16 ॥


sattvātsañjāyatē jñānaṃ rajasō lōbha ēva cha ।

pramādamōhau tamasō bhavatōjñānamēva cha ॥ 17 ॥


ūrdhvaṃ gachChanti sattvasthā madhyē tiṣṭhanti rājasāḥ ।

jaghanyaguṇavṛttisthā adhō gachChanti tāmasāḥ ॥ 18 ॥



rajastamaśchābhibhūya sattvaṃ bhavati bhārata ।

rajaḥ sattvaṃ tamaśchaiva tamaḥ sattvaṃ rajastathā ॥ 10 ॥


sarvadvārēṣu dēhēsminprakāśa upajāyatē ।

jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ॥ 11 ॥


lōbhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā ।

rajasyētāni jāyantē vivṛddhē bharatarṣabha ॥ 12 ॥


aprakāśōpravṛttiścha pramādō mōha ēva cha ।

tamasyētāni jāyantē vivṛddhē kurunandana ॥ 13 ॥


yadā sattvē pravṛddhē tu pralayaṃ yāti dēhabhṛt ।

tadōttamavidāṃ lōkānamalānpratipadyatē ॥ 14 ॥


rajasi pralayaṃ gatvā karmasaṅgiṣu jāyatē ।

tathā pralīnastamasi mūḍhayōniṣu jāyatē ॥ 15 ॥


karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam ।

rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ॥ 16 ॥


sattvātsañjāyatē jñānaṃ rajasō lōbha ēva cha ।

pramādamōhau tamasō bhavatōjñānamēva cha ॥ 17 ॥


ūrdhvaṃ gachChanti sattvasthā madhyē tiṣṭhanti rājasāḥ ।

jaghanyaguṇavṛttisthā adhō gachChanti tāmasāḥ ॥ 18 ॥

bhagavad gita 14th chapter

Click Here : Bhagavad Gita All Chapters

Comments