Bhagavad Gita 1st chapter 25 to 36 Slokas lyrics with Learning Auidos



Bhagavad Gita 1st chapter 25 to 36 Slokas lyrics with Learning Auidos




bhīṣmadrōṇapramukhataḥ sarvēṣāṃ cha mahīkṣitām ।

uvācha pārtha paśyaitānsamavētānkurūniti ॥ 25 ॥


tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān ।

āchāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā ॥ 26 ॥


śvaśurānsuhṛdaśchaiva sēnayōrubhayōrapi ।

tānsamīkṣya sa kauntēyaḥ sarvānbandhūnavasthitān ॥ 27 ॥


kṛpayā parayāviṣṭō viṣīdannidamabravīt।


arjuna uvācha ।


dṛṣṭvēmaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ॥ 28 ॥


sīdanti mama gātrāṇi mukhaṃ cha pariśuṣyati ।

vēpathuścha śarīrē mē rōmaharṣaścha jāyatē ॥ 29 ॥


gāṇḍīvaṃ sraṃsatē hastāttvakchaiva paridahyatē ।

na cha śaknōmyavasthātuṃ bhramatīva cha mē manaḥ ॥ 30 ॥


nimittāni cha paśyāmi viparītāni kēśava ।

na cha śrēyōnupaśyāmi hatvā svajanamāhavē ॥ 31 ॥


na kāṅkṣē vijayaṃ kṛṣṇa na cha rājyaṃ sukhāni cha ।

kiṃ nō rājyēna gōvinda kiṃ bhōgairjīvitēna vā ॥ 32 ॥


yēṣāmarthē kāṅkṣitaṃ nō rājyaṃ bhōgāḥ sukhāni cha ।

ta imēvasthitā yuddhē prāṇāṃstyaktvā dhanāni cha ॥ 33 ॥


āchāryāḥ pitaraḥ putrāstathaiva cha pitāmahāḥ ।

mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ॥ 34 ॥


ētānna hantumichChāmi ghnatōpi madhusūdana ।

api trailōkyarājyasya hētōḥ kiṃ nu mahīkṛtē ॥ 35 ॥


nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana ।

pāpamēvāśrayēdasmānhatvaitānātatāyinaḥ ॥ 36 ॥

bhagavad gita 1st chapter

Click Here : Bhagavad Gita All Chapters

Comments